सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन्। रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
saṁjānānā upa sīdann abhijñu patnīvanto namasyaṁ namasyan | ririkvāṁsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ ||
स॒म्ऽजा॒ना॒नाः। उप॑। सी॒द॒न्। अ॒भि॒ऽज्ञु। पत्नी॑ऽवन्तः। न॒म॒स्य॑म्। न॒म॒स्य॒न्निति॑ नमस्यन्। रि॒रि॒क्वांसः॑। त॒न्वः॑। कृ॒ण्व॒त॒। स्वाः। सखा॑। सख्युः॑। नि॒ऽमिषि॑। रक्ष॑माणाः ॥
स्वामी दयानन्द सरस्वती
फिर वह विद्वान् कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
सखा के सन्दर्शन में
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते ॥
ये संजानानाः पत्नीवन्तो धर्मविद्ये रक्षमाणा अधर्माद्रिरिक्वांसो विद्वांसोऽभिज्ञूपसीदन्नमस्यं नमस्यन्निमिषि सख्युः सखेव स्वास्तन्वः कृण्वत ते भाग्यशालिनो भवन्ति ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should they (the Scholars of the Vedas) be is taught further in the fifth Mantra,
Fortunate are those learned persons who being enlightened, having noble educated wives, preserving Dharma (righteousness) and knowledge and keeping themselves away from all un-righteousness, paying reverential adoration to the Adorable God and the learned wise preceptor with bended knees, in dealings of competition for the supremacy in knowledge, like friends, make their bodies healthy and strong.
