आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः। वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥
ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ | vidan marto nemadhitā cikitvān agnim pade parame tasthivāṁsam ||
आ। रोद॑सी॒ इति॑। बृ॒ह॒ती इति॑। वेवि॑दानाः॑। प्र। रु॒द्रिया॑। ज॒भ्रि॒रे॒। य॒ज्ञिया॑सः। वि॒दत्। मर्तः॑। ने॒मऽधि॑ता। चि॒कि॒त्वान्। अ॒ग्निम्। प॒दे। प॒र॒मे। त॒स्थि॒ऽवांस॑म् ॥
स्वामी दयानन्द सरस्वती
वेदों के पढ़नेवाले किस प्रकार के हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
प्रभु - प्राप्ति के चार साधन
स्वामी दयानन्द सरस्वती
वेदानामध्येतारः कीदृशा भवेयुरित्युपदिश्यते ॥
ये रुद्रिया वेविदाना यज्ञियासो विद्वांसो बृहती रोदसी आजभ्रिरे सर्वाविद्याविदंस्तेषां सकाशाद् विज्ञानं प्राप्य यश्चिकित्वान् नेमधिता मर्त्तः परमे पदे तस्थिवांसमग्निं प्रविदत् स सुखी जायते ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should be the scholars of the Vedas is taught in the fourth Mantra.
That man becomes happy who having received education from the brave great scholars, experts in performing Yajnas (non-violent sacrifices) or knowers and supporters of the vast heaven and the earth, well-versed in all sciences, becomes a great scholar, possessing the knowledge of all objects and knows God endowed with the most excellent attributes.
