आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑। अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
ā yad iṣe nṛpatiṁ teja ānaṭ chuci reto niṣiktaṁ dyaur abhīke | agniḥ śardham anavadyaṁ yuvānaṁ svādhyaṁ janayat sūdayac ca ||
आ। यत्। इ॒षे। नृ॒ऽपति॑म्। तेजः॑। आन॑ट्। शुचि॑। रेतः॑। निऽसि॑क्तम्। द्यौः। अ॒भीके॑। अ॒ग्निः। शर्ध॑म्। अ॒न॒व॒द्यम्। युवा॑नम्। सु॒ऽआ॒ध्य॑म्। ज॒न॒य॒त्। सू॒दय॑त्। च॒ ॥
स्वामी दयानन्द सरस्वती
फिर वह अध्यापक कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
तेजस्वितामय सुन्दर जीवन
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे युवते ! त्वं यथा द्यौरग्निरभीके इषे यन् निषिक्तं शुचि रेतस्तेजश्चानट् समन्तात् प्रापयति तेन युक्ता त्वं तथा शर्धमनवद्यं स्वाध्यं युवानं नृपतिं विद्वांसं स्वयंवरविवाहेन प्राप्यापत्यान्याजनयद् दुःखं सूदयच्च ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O young woman, as the glorious electricity causes pure virility and vigour for the fulfilment of noble desires in the battle, so thou should be endowed with that vigour and should marry a robust, irreproachable, intelligent, learned young protector of the people as thy husband according to the law of Svayamvara (Mutual choice) should beget virile children and dispel all misery.
