दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः। अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
dadhann ṛtaṁ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ | atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ ||
दध॑न्। ऋ॒तम्। ध॒नय॑न्। अ॒स्य॒। धी॒तिम्। आत्। इत्। अ॒र्यः। दि॒धि॒ष्वः॑। विऽभृ॑त्राः। अतृ॑ष्यन्तीः। अ॒पसः॑। य॒न्ति। अच्छ॑। दे॒वान्। जन्म॑। प्रय॑सा। व॒र्धय॑न्तीः ॥
स्वामी दयानन्द सरस्वती
जैसे ब्रह्मचर्याश्रम का सेवन करके पुरुष विद्वान् होते हैं, वैसे स्त्रियों को भी होना योग्य है, यह विषय कहा है ॥
हरिशरण सिद्धान्तालंकार
मार्ग
स्वामी दयानन्द सरस्वती
यथा पुरुषा ब्रह्मचर्यं सेवित्वा विद्वांसो भवन्ति तथा स्त्रियोऽपि भवेयुरित्युपदिश्यते ॥
या विभृत्रा दिधिष्वोऽतृष्यन्त्यो वर्धयन्त्यः कुमार्यो देवान् प्राप्यार्य्य इदिव ऋतं धनयन्नादस्य धीतिं दधन् प्रयसाऽपसो देवाञ्जन्माच्छादयन्ति। ता विदुष्यो भूत्वा वेदादिषु सर्वाणि सुखानि प्राप्नुवन्ति ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
As men become learned by observing Brahmacharya, so girls should also be is taught in the third Mantra.
Those girls who are particularly virtuous and are endowed with many good attributes like truthfulness, purity and humility etc. who are free from greed, get good knowledge from the wise preceptors and earn the wealth of true wisdom observing this Brahamacharya, Dharma (righteousness and growing harmoniously.) Doing noble deeds and taking suitable nourishing food etc. they bear good virtues and after marriage give birth to highly learned persons. Having become well-versed in the Vedas and other Shastras, they enjoy all happiness.
