वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ॥
vardhān yam pūrvīḥ kṣapo virūpāḥ sthātuś ca ratham ṛtapravītam ||
वर्धा॑न्। यम्। पू॒र्वीः। क्ष॒पः। विऽरू॑पाः। स्था॒तुः। च॒। रथ॑म्। ऋ॒तऽप्र॑वीतम् ॥
स्वामी दयानन्द सरस्वती
फिर वह मनुष्य कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
सच्चा स्तोता
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
मनुष्यैर्योऽराधि यं परमेश्वरं जीवं वा पूर्वीः क्षपो विरूपाः प्रजावर्धान् यः स्थातुर्ऋतप्रवीतं रथः निर्मितवान् यः स्वर्निषत्तो होता विश्वानि सत्यान्यपांसि कृण्वन् वर्त्तते स सदा ज्ञातव्यः सङ्गमनीयश्च ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Agni is taught further in the fourth Mantra.
God who is adored by power are manifested by the dawns and nights, trees and all other objects of the beautiful world, born out of the eternal Promordial Matter, is ever established in Bliss, is the Giver of happiness. It is He who performs all True acts of creation, sustenance and dissolution.
