गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा॑म् ॥
garbho yo apāṁ garbho vanānāṁ garbhaś ca sthātāṁ garbhaś carathām ||
गर्भः॑। यः। अ॒पाम्। गर्भः॑। वना॑नाम्। गर्भः॑। च॒। स्था॒ताम्। गर्भः॑। च॒रथा॑म् ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
चराचर में व्यापक प्रभु
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
यो जगदीश्वरो जीवो वा यथाऽपामन्तर्गर्भो वनानामन्तर्गर्भः स्थातामन्तर्गर्भश्चरथामन्तर्गर्भोऽद्रौ चिदन्तर्गर्भो दुरोणेऽन्तर्गर्भो विश्वोऽमृतः स्वाधीर्विशा प्रजानामन्तराकाशोऽग्निर्वायुर्नेव सर्वेषु च बाह्यदेशेष्वपि विश्वानि दैव्यानि व्रतान्यश्या व्याप्तोऽस्त्यस्मै सर्वे पदार्थाः सन्ति तं वयं वनेम ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is he (Agni) is taught further in the second mantra.
Let us worship God who is adorable and with in the waters and Pranas, within forests and rays of the sun and the moon, within all movable and immovable things within the mountains and within the mansions being Omnipresent. He is perfect, Immortal Lord of the subjects, performing always noble deeds like the creation and preservation of the world and Omniscient. He is the controller of all objects.
