इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च। उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑॥
indra vājeṣu no va sahasrapradhaneṣu ca | ugra ugrābhir ūtibhiḥ ||
इन्द्रः॑। वाजे॑षु। नः॒। अ॒व॒। स॒हस्र॑ऽप्रधनेषु। च॒। उ॒ग्रः। उ॒ग्राभिः॑। ऊ॒तिऽभिः॑॥
स्वामी दयानन्द सरस्वती
इन्द्र शब्द से व्यवहार को दिखलाकर अब प्रार्थनारूप से अगले मन्त्र में परमेश्वरार्थ का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
वाज व सहस्त्रप्रधन
स्वामी दयानन्द सरस्वती
इन्द्रशब्देन व्यावहारिकमर्थमुक्त्वाऽथेश्वरार्थमुपदिश्यते।
हे जगदीश्वर ! उग्रो भवान् सहस्रप्रधनेषु वाजेषूग्राभिरूतिभिर्नो रक्ष सततं विजयं च प्रापय॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Almighty Lord, protect us always in all battles where abundant wealth of various kinds is gained. Protect us and enable us to attain knowledge and happiness by Thy insuperable protective powers O Omnipotent God.
