तत्तु ते॒ दंसो॒ यदह॑न्त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥
tat tu te daṁso yad ahan samānair nṛbhir yad yukto vive rapāṁsi ||
तत्। तु। ते॒। दंसः॑। यत्। अह॑न्। स॒मा॒नैः। नृऽभिः॑। यत्। यु॒क्तः। वि॒वेः। रपां॑सि ॥
स्वामी दयानन्द सरस्वती
फिर वह विद्वान् कैसा है, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
व्रतपालन व क्लेशविनाश
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे विद्वन् ! यानि ते तवैतानि व्रतानि सन्ति तानि केऽपि न मिनन्ति। तानि कानीत्याह। यत्त्वमेभ्यो नृभ्यो यं श्रुष्टिं चकर्थ रपांसि विवेः। यत्ते तवेदं समानैर्नृभिः सह दंसोऽस्ति, तत्तु कश्चिदपि नकिरहन् हन्ति ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is he (Agni) is taught further in the fourth Mantra.
O learned person, none can violate or break these holy vows and laws of thine when thou men and utterest good words of instruction and advice. This is thy most admirable action that with the cooperation of thy comrades, thou smitest down all wicked foes.
