ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत। दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥
īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata | duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ ||
ई॒शा॒न॒ऽकृतः॑। धुन॑यः। रि॒शाद॑सः। वाता॑न्। वि॒ऽद्युतः॑। तवि॑षीभिः। अ॒क्र॒त॒। दु॒हन्ति॑। ऊधः॑। दि॒व्यानि॑। धूत॑यः। भूमि॑म्। पि॒न्व॒न्ति॒। पय॑सा। परि॑ऽज्रयः ॥
स्वामी दयानन्द सरस्वती
फिर उक्त वायु कैसे हैं, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
ईशानकृतो धुनयः
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा इत्युपदिश्यते ॥
हे मनुष्या ! यूयं य एत ईशानकृतो धुनयो रिशादसो धूतयः परिज्रयस्तविषीभिर्विद्युतोऽक्रत ये पयसोऽधर्दुहन्ति भूमिं पिन्वन्ति सेवन्ते तान् वातान् विजानीत ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are the Maruts is taught further in the fifth Mantra.
O men, you should know the winds which make men prosperous when utilised properly in machines etc. which shake trees and other things, which eat away or destroy diseases, which make people tremble, which make things within sway, which make by their force the lightnings, which make the dawn by their water or sap, which spinkle the earth and serve it.
