नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त। स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
nū ṣṭhiram maruto vīravantam ṛtīṣāhaṁ rayim asmāsu dhatta | sahasriṇaṁ śatinaṁ śūśuvāṁsam prātar makṣū dhiyāvasur jagamyāt ||
नु। स्थि॒रम्। म॒रु॒तः॒। वी॒रऽव॑न्तम्। ऋ॒ति॒ऽसह॑म्। र॒यिम्। अ॒स्मासु॑। ध॒त्त॒। स॒ह॒स्रिण॑म्। श॒तिन॑म्। शू॒शु॒ऽवांस॑म्। प्रा॒तः। म॒क्षु। धि॒याऽव॑सुः। ज॒ग॒म्या॒त् ॥
स्वामी दयानन्द सरस्वती
फिर वे उक्त वायु कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
कैसा धन
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा इत्युपदिश्यते ॥
हे मरुतो ! यथा विद्वांसोऽस्मासु स्थिरं वीरवन्तमृतिसाहं सहस्रिणं शतिनं शूशुवांसं रयिं दधति, तथा यूयमपि प्रातर्मक्षु धत्त। यथा धियावसुर्नु जगम्यात् तं प्राप्यानन्दति तथैव यूयमप्येतत्प्राप्यानन्दतेति ॥ १५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are the Maruts is taught further in the fifteenth Mantra.
Grant us Maruts, riches attended by off-spring and mortifying to our enemies, riches givers of hundreds and thousands of joys and ever growing. May they who have acquired wealth by various acts, come hither quickly in the morning.
