त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः। ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
tvaṁ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ | barhir na yat sudāse vṛthā varg aṁho rājan varivaḥ pūrave kaḥ ||
त्वम्। ह॒। त्यत्। इ॒न्द्र॒। स॒प्त। युध्य॑न्। पुरः॑। व॒ज्रि॒न्। पु॒रु॒ऽकुत्सा॑य। द॒र्द॒रिति॑ दर्दः। ब॒र्हिः। न। यत्। सु॒ऽदासे॑। वृथा॑। वर्क्। अं॒होः। रा॒ज॒न्। वरि॑वः। पू॒रवे॑। कः ॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में सभापति आदि के गुणों का उपदेश किया है ॥
हरिशरण सिद्धान्तालंकार
‘पुरुकुत्स, सुदास् व पुरु’
स्वामी दयानन्द सरस्वती
अथ सभाद्यध्यक्षगुणा उपदिश्यन्ते ॥
हे वज्रिन्निन्द्र राजन् सभाधिपते ! ये तव सभादयः सप्त सन्ति तैः सह वर्त्तमानाः शत्रुभिः सह युध्यन् यतस्त्वं ह खलु तेषां पुरो दर्दो विदारयसि यतस्त्वमंहो राज्यस्य पुरुकुत्साय पूरवे यद्वरिवः सुदासे बर्हिर्न को यद्वृथा मनुष्या वर्त्तन्ते त्यत्तान् वर्क् वर्जयसि तस्मात्त्वं सर्वैरस्माभिस्सत्कर्त्तव्योऽसि ॥ ७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the attributes of the President of the Assembly are taught.
O Indra (President of the Assembly, O wielder of powerful weopons ! being present with seven (Assembly, members of the Assembly, the President of the Assembly, army, the Chief Commander of the Army, and servant, subjects) thou over turnest the cities of un-righteous persons, because thou givest the kingdom that is got, to a charitable person, who possesses mighty weapons like the thunderbolt and servest him for the attainment of perfect happiness, leaving off worthless persons; therefore thou art worthy of being respected by us.
