इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम्। बृह॒स्पति॑र्भि॒नदद्रिं॑ विद॒द्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ॥
indrasyāṅgirasāṁ ceṣṭau vidat saramā tanayāya dhāsim | bṛhaspatir bhinad adriṁ vidad gāḥ sam usriyābhir vāvaśanta naraḥ ||
इन्द्र॑स्य। अङ्गि॑रसाम्। च॒। इ॒ष्टौ। वि॒दत्। स॒रमा॑। तन॑याय। धा॒सिम्। बृह॒स्पतिः॑। भि॒नत्। अद्रि॑म्। वि॒दत्। गाः। सम्। उ॒स्रिया॑भिः। वा॒व॒श॒न्त॒। नरः॑ ॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को पूर्वोक्त कृत्य किसलिये करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
बुद्धि का स्वाध्यायरूपी भोजन
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैरेतत्किमर्थमनुष्ठेयमित्युपदिश्यते ॥
हे नरो मनुष्याः ! यथा सरमा माता तनयाय धासिं विदत् प्राप्नोति यथा बृहस्पतिः सभाद्यध्यक्षो यथा सूर्य उस्रियाभिः किरणैरद्रिं भिनद्विदृणाति यथा गा विदत् प्राप्नोति तथैव यूयमपीन्द्रस्याङ्गिरसां चेष्टौ विद्यादिसद्गुणान् संवावशन्त पुनः पुनः सम्यक् प्रकाशयन्तः, यतः सर्वस्मिन् जगत्यविद्यादिदुष्टगुणा नश्येयुः ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Why should men do all the above is taught further in the fourth Mantra.
O men, as virtuous mother who gives knowledge of duty to her child, gives him proper nourishing food, as the sun dispels clouds with his rays, in the same way, an army guided in policy by the Commander and vigorous persons brilliant like the sun, destroys all wicked mighty persons who may be like the mountains and quires lands forcibly occupied by them. You should also manifest and spread knowledge so that other vices may disappear from the whole world.
