आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे। दधा॑ना॒ नाम॑ य॒ज्ञिय॑म्॥
ād aha svadhām anu punar garbhatvam erire | dadhānā nāma yajñiyam ||
आत्। अह॑। स्व॒धाम्। अनु॑। पुनः॑। ग॒र्भ॒ऽत्वम् आ॒ऽई॒रि॒रे। दधा॑नाः। नाम॑। य॒ज्ञिय॑म्॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में वायु के कर्मों का उपदेश किया है-
हरिशरण सिद्धान्तालंकार
प्रभु - नामस्मरण
स्वामी दयानन्द सरस्वती
अथ मरुतां कर्मोपदिश्यते।
यथा मरुतो यज्ञियं नाम दधानाः सन्तो यदा स्वधामन्वप्सु पुनर्गर्भत्वमेरिरे, तथा आत् अनन्तरं वृष्टिं कृत्वा पुनर्जलानामहेति विनिग्रहं कुर्वन्ति॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The function of the Maruts is mentioned in the fourth Mantra.
After the heat of the sun, the winds bear the water-carrying form. Before the rain, the winds (monsoons) are full of watery vapours.
