ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥
ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṁ gobhir aśvinā | indreṇa dasyuṁ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi ||
ए॒भिः। द्युभिः॑। सु॒ऽमनाः॑। ए॒भिः। इन्दु॑ऽभिः। निः॒ऽउ॒न्धा॒नः। अम॑तिम्। गोभिः॑। अ॒श्विना॑। इन्द्रे॑ण। दस्यु॑म्। द॒रय॑न्तः। इन्दु॑ऽभिः। यु॒तऽद्वे॑षसः। सम् इ॒षा। र॒भे॒म॒हि॒ ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
उत्तम जीवन
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
वयं योऽमतिं निरुन्धानः सुमना विद्वानस्ति तं प्राप्य तत्सहायेनैभिर्द्युभिरेभिरन्दुभिर्गोभिरश्विनेन्दुभिरिषेन्द्रेण सह दस्युं दरयन्तो युतद्वेषसः शत्रुभिः सह युद्धं सुखेन समारभेमहि ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
Tearing off the thieves and robbers that take away others articles, with the help of Indra (The President of the Assembly) who is highly learned and wise and who dispels all ignorance and poverty, taking assistance from shining qualities and objects, delighting virtues and substances, admirable speech, cattle and land, fire and water, sun and moon, electricity and electrical Joyous and nourishing weapons, with drinking like Soma or essence of various herbs and food, let us commence fight with the wicked enemies with strong will to overcome them, being free from malice in our hearts.
