सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑। सोमा॑सो॒ दध्या॑शिरः॥
sutapāvne sutā ime śucayo yanti vītaye | somāso dadhyāśiraḥ ||
सु॒त॒ऽपाव्ने॑। सु॒ताः। इ॒मे। शुच॑यः। य॒न्ति॒। वी॒तये॑। सोमा॑सः। दधि॑ऽआशिरः॥
स्वामी दयानन्द सरस्वती
ये संसारी पदार्थ किसलिये उत्पन्न किये गये और कैसे हैं, ये किससे पवित्र किये जाते हैं, इस विषय का प्रकाश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
शुचि - दीप्त व नैरोग्य
स्वामी दयानन्द सरस्वती
जगत्स्थाः पदार्थाः किमर्थाः कीदृशाः केन पवित्रीकृताश्च सन्तीत्युपदिश्यते।
इन्द्रेण परमेश्वरेण वायुसूर्य्याभ्यां वा यतः सुतपाव्ने वीतय इमे दध्याशिरः शुचयः सोमासः सर्वे पदार्था उत्पादिताः पवित्रीकृताः सन्ति, तस्मादेतान् सर्वे जीवा यन्ति प्राप्नुवन्ति॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are these things of the world, what is their purpose and how are they purified is taught in the fifth Mantra.
(1) God has created and purified all these objects of the world which are perishable, for the enjoyment and knowledge of the souls who protect them by proper use. They enjoy them. (2) The sun and the air also purify all these objects of the world. It is they that make them more useful.
