व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
vyucchantī hi raśmibhir viśvam ābhāsi rocanam | tāṁ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||
व्यि॒उच्छन्ती॑ । हि । र॒श्मिभिः॑ । विश्व॑म् । आ॒भासि॑ । रो॒च॒नम् । ताम् । त्वाम् । उ॒षः॒ । व॒सु॒यवः॑ । गीः॒भिः । कण्वाः॑ । अ॒हू॒ष॒त॒॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी और क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
वसूयवः कण्वाः
स्वामी दयानन्द सरस्वती
(व्युच्छन्ति) विविधतया वासयन्ति (हि) खलु (रश्मिभिः) किरणैः (विश्वम्) सर्वं जगत् (आभासि) समन्तात् प्रकाशयति। अत्र व्यत्ययः (रोचनम्) देदीप्यमानं रुचिकरम् (ताम्) (त्वाम्) एताम् (उषः) उषाः (वसुयवः) ये वसून् पृथिव्यादीन् युवन्ति मिश्रयन्त्यमिश्रयन्ति ते विद्वांसः (गीर्भिः) वेदशिक्षासहिताभिः (कण्वाः) मेधाविनः (अहूषत) स्पर्द्धन्ताम् ॥४॥
पुनः सा कीदृशी किं कुर्यादित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should she (Usha) be is further taught in the fourth Mantra.
4. O intelligent persons making proper use of the earth and other spheres or desirous of wealth you should praise with your Vedic words a woman who is like the Dawn dispersing the darkness and illumining the shining universe with her rays.
