वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥
vayaś cit te patatriṇo dvipac catuṣpad arjuni | uṣaḥ prārann ṛtūm̐r anu divo antebhyas pari ||
वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒पत् । चतुः॑पत् । अ॒र्जु॒नि॒ । उषः॑ । प्र । आ॒र॒न् ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अर्जुनी उषा
स्वामी दयानन्द सरस्वती
(वयः) पक्षिणः (चित्) इव (ते) तव (पतत्रिणः) पतनशीलाः। अत्र पतेरत्रिन्। उ० ४।८०। #अनेनायं सिद्धः (द्विपत्) द्वौपादौ यस्य मनुष्यादेः सः (चतुष्पत्) चत्वारः पादा यस्य पश्वादेः सः। अत्रोभयत्र वाच्छन्दसि इति पदादेशः। (अर्जुनि) अर्जयन्ति प्रतियतन्ते ययोषसा सा। अत्र अर्जप्रतियत्ने धातोः रक्* प्रत्ययो णिलुक् च। ¤उ० ३।५७। अनेनायं सिद्धः। अर्जुनीत्युषर्ना० निघं० १।८। (उषः) उषर्वत्पुरुषार्थनिमित्ते (प्र) (आरन्) प्रापयति (ऋतून्) वसन्तादीन् (अनु) पश्चात् (दिवः) प्रकाशस्य (अन्तेभ्यः) समीपेभ्योऽहोरात्रेभ्यः (परि) सर्वतः ॥३॥ #[उ० ४।६९।] *[उनन् प्र०। सं०।] ¤[अर्जे र्णिलुक् च उ० ३।५८। सं०।]
पुनः सा कीदृशीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is she (Usha) is taught further in the third Mantra.
3. As after appearance of the mobile, bright and activating dawn, the bipeds, quadrupeds and birds all start moving to and from, in the same manner, O noble woman, thou shouldst also be active and charming like that, on account of thy virtues. (Thou shouldst be able to stir all into activity by thy noble example.
