विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī | apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ ||
विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ । अप॑ । द्वेषः॑ । म॒घोनी॑ । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी हो, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
मघोनी
स्वामी दयानन्द सरस्वती
(विश्वम्) सर्वम् (अस्याः) उषसः (नानाम) नमति। अत्र तुजादित्वाद् अभ्यासदीर्घत्वम्। (चक्षसे) द्रष्टुम् (जगत्) संसारम् (ज्योतिः) प्रकाशम् (कृणोति) करोति (सूनरी) सुष्ठ नेत्री (अप) दूरीकरणे (द्वेषः) द्विषन्ति ये शत्रवस्ते। अत्र अन्येभ्योऽपि दृश्यन्त इति विच्। (मघोनि) प्रशस्तानि मघानि पूज्यानि धनानि यस्याः सन्ति सा (दुहिता) पुत्रीव (दिवः) प्रकाशमानस्य सवितुः (उषाः) प्रभातः (उच्छत्) विवासयति (अप) अपराधे (स्रिधः) हिंसकान् ॥८॥
पुनस्सा कीदृशीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that Usha is taught further in the 8th Mantra.
O women, you should behave towards your husbands and others as the Dawn who is the daughter of the sky, good leader of the day, to meet whose glance all living creatures bend down, who lights up or illuminates the world, bringer of good, who drives away the malevolent and wild beasts, thieves and robbers and at whose appearance all bow to God in reverence.
