अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
arvāñcā vāṁ saptayo dhvaraśriyo vahantu savaned upa | iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā ||
अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒श्रियः॑ । वह॑न्तु । सव॑ ना । इत् । उप॑ । इष॑म् । पृ॒ञ्चन्ता॑ । सु॒कृते॑ । सु॒दान॑वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒॥
स्वामी दयानन्द सरस्वती
फिर वे किस हेतुवाले हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सुकृत् - सुदानु
स्वामी दयानन्द सरस्वती
(अर्वाचां) अर्वतो वेगानंचतः प्राप्नुतस्तौ (वाम्) युवयोः (सप्तयः) बाष्पादयोऽश्वा येषान्ते। सप्तिरित्यश्वना० निघं० १।१४। (अध्वरश्रियः) या अध्वरस्याहिंसनीयस्य चक्रवर्त्तिराज्यस्य लक्ष्मीस्ताः (वहन्तु) प्राप्नुवन्तु (सवना) सुन्वति यैस्तानि (इत्) एव (उप) सामीप्ये (इषम्) श्रेष्ठामिच्छामुत्तममन्नादिकं वा (पृञ्चन्ता) सम्पर्चकौ (सुकृते) यः शोभनानि कर्म्माणि करोति तस्मै (सुदानवे) शोभना दानवो दानानि यस्य तस्मै (आ) अभितः (बर्हिः) अन्तरिक्षमुत्तमं वस्तुजातम् (सीदतम्) गच्छतम् (नरा) नायकौ सभासेनापती ॥८॥
पुनस्तौ किं हेतुकावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O guides of men, endowed with speed or active and establishing contact among people, O President of the Assembly and Commander of the Army, may your horses in the form of steam engines etc. take you to the pious and liberal donor and their Yajnas. Sit on the suitable good seat. Bestow food upon them and other good things fulfilling their noble desires and bringing to them the prosperity of inviolable vast State.
