वांछित मन्त्र चुनें

अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥

अंग्रेज़ी लिप्यंतरण

arvāñcā vāṁ saptayo dhvaraśriyo vahantu savaned upa | iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā ||

मन्त्र उच्चारण
पद पाठ

अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒श्रियः॑ । वह॑न्तु । सव॑ ना । इत् । उप॑ । इष॑म् । पृ॒ञ्चन्ता॑ । सु॒कृते॑ । सु॒दान॑वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒॥

ऋग्वेद » मण्डल:1» सूक्त:47» मन्त्र:8 | अष्टक:1» अध्याय:4» वर्ग:2» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:8


0 बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे किस हेतुवाले हैं, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (अर्वाञ्चा) घोड़े के समान वेगों को प्राप्त (पृञ्चन्ता) सुखों के करानेवाले (नरा) सभासेनापति ! आप जो (वाम्) तुम्हारे (सप्तयः) भाफ आदि अश्वयुक्त (सुकृते) सुन्दर कर्म करने (सुदानवे) उत्तम दाता मनुष्य के वास्ते (इषम्) धर्म की इच्छा वा उत्तम अन्न आदि (बर्हिः) आकाश वा श्रेष्ठ पदार्थ (सवना) यज्ञ की सिद्धि की क्रिया (अध्वरश्रियः) और पालनीय चक्रवर्त्ती राज्य की लक्ष्मियों को (आवहन्तु) प्राप्त करावें उन पुरुषों का (उपसीदतम्) सङ्ग सदा किया करो ॥८॥
भावार्थभाषाः - राजा और प्रजाजनों को चाहिये कि आपस में उत्तम पदार्थों को दे-लेकर सुखी हों ॥८॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

सुकृत् - सुदानु

पदार्थान्वयभाषाः - १. (अध्वरश्रियः) = यज्ञों की शोभावाले (सप्तयः) = इन्द्रियरूप अश्व (वाम्) = आप दोनों प्राणापानों को (सवना इत्) = निश्चय से यज्ञों के (अर्वाञ्चा) = अभिमुख (उपवहन्तु) = समीपता से प्राप्त कराएँ, अर्थात् प्राणसाधना के द्वारा इन्द्रियरूप अश्व सदा हिंसाशून्य, अतएव उत्तम कर्मों में व्याप्त रहें । २. (नरा) = साधकों को अग्रस्थान में प्राप्त करानेवाले प्राणापानो ! आप (सुकृते) = उत्तम कर्म करनेवाले (सुदानवे) = उत्तम दानशील पुरुष के लिए (इषं पृञ्चन्ता) = उत्तम अन्न का सम्पर्क करते हुए (बर्हिः) = यज्ञ में (आसीदतम्) = सर्वथा निषण्ण होओ, अर्थात् प्राणसाधना करने पर हम [क] उत्तम कर्मों के करनेवाले बनते हैं, [ख] उत्तम दान की प्रवृत्तिवाले होते हैं, [ग] उत्तम अन्न का सेवन करते हैं, और [घ] सदा यज्ञीय वृत्तिवाले बने रहते हैं ।
भावार्थभाषाः - भावार्थ - प्राणसाधना से हम 'सुकृत् व सुदानु' बनते हैं, उत्तम अन्नों का सेवन करते हुए सदा यज्ञशील बनते हैं ।
0 बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अर्वाचां) अर्वतो वेगानंचतः प्राप्नुतस्तौ (वाम्) युवयोः (सप्तयः) बाष्पादयोऽश्वा येषान्ते। सप्तिरित्यश्वना० निघं० १।१४। (अध्वरश्रियः) या अध्वरस्याहिंसनीयस्य चक्रवर्त्तिराज्यस्य लक्ष्मीस्ताः (वहन्तु) प्राप्नुवन्तु (सवना) सुन्वति यैस्तानि (इत्) एव (उप) सामीप्ये (इषम्) श्रेष्ठामिच्छामुत्तममन्नादिकं वा (पृञ्चन्ता) सम्पर्चकौ (सुकृते) यः शोभनानि कर्म्माणि करोति तस्मै (सुदानवे) शोभना दानवो दानानि यस्य तस्मै (आ) अभितः (बर्हिः) अन्तरिक्षमुत्तमं वस्तुजातम् (सीदतम्) गच्छतम् (नरा) नायकौ सभासेनापती ॥८॥

अन्वय:

पुनस्तौ किं हेतुकावित्युपदिश्यते।

पदार्थान्वयभाषाः - हे अर्वाञ्चा पृञ्चन्ता नरा सभासेनेशौ ! युवां ये वां सप्तयः सुकृते सुदानवे जनाय त्रैषां बर्हिः सवनाध्वरश्रियश्चोपावहन्तु तानुपासीदतम् ॥८॥
भावार्थभाषाः - राजप्रजाजनाः परस्परमुत्तमान्पदार्थान्समर्प्य सुखिनः स्युः ॥८॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Ashvins, brilliant creative powers of humanity and nature, may your horses of the speed of the dawn bring you hither close to the beauties and glories of yajna in the sessions. Bearing food, energy and excellence for the generous people of noble yajnic action, come by the chariot and grace the yajna on earth and in space.
0 बार पढ़ा गया

आचार्य धर्मदेव विद्या मार्तण्ड

The same subject is continued.

अन्वय:

O guides of men, endowed with speed or active and establishing contact among people, O President of the Assembly and Commander of the Army, may your horses in the form of steam engines etc. take you to the pious and liberal donor and their Yajnas. Sit on the suitable good seat. Bestow food upon them and other good things fulfilling their noble desires and bringing to them the prosperity of inviolable vast State.

पदार्थान्वयभाषाः - [अर्वाञ्चा] अर्वतः वेगान् अञ्चतः प्राप्नुतः तौ = Full of speed. (सप्तयः ) वाष्पादयोऽश्वा येषां ते, सप्तिरित्यश्वनाम ( निघ० १.१४) = Horses in the form of steam engines etc. (इषम् ) श्रेष्ठाम् इच्छाम् उत्तमम् अन्नादिकं वा = Noble desire or good food etc. (बर्हि:) अन्तरिक्षम्, उत्तमं वस्तुजातम् = Firmament. good things. बर्हिरित्यन्तरिक्ष नाम ( निघ० १.३ )
भावार्थभाषाः - The officers and people of the State should give to one another good things and should enjoy happiness.
टिप्पणी: बर्हि: (Barhih) has been interpreted by Rishi Dayananda as उत्तमं वस्तुनातम् or good things. बर्हिरिति पदनामसु ( निघ० ५.२ ) पद-गतौ गतेस्त्रयोऽर्था: ज्ञानं गमनं प्राप्तिश्च by taking the third meaning, it means सुखप्रापकम् i e a good thing that causes happiness. बृह-वृद्धौ or बर्हिषि महन्नाम ( निघ० ३.३) Great or good.
0 बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - राजा व प्रजाजनांनी आपापसात उत्तम पदार्थ देऊन-घेऊन सुखी व्हावे. ॥ ८ ॥