अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥
aśvinā madhumattamam pātaṁ somam ṛtāvṛdhā | athādya dasrā vasu bibhratā rathe dāśvāṁsam upa gacchatam ||
अश्वि॑ना । मधु॑मत्तमम् । पा॒तम् । सोम॑म् । ऋ॒त॒वृ॒धा॒ । अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒स्वांस॑म् । उप॑ । ग॒च्छ॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
ऋतावृध - प्राणापान
स्वामी दयानन्द सरस्वती
(अश्विना) सूर्य्यवायुसदृक्कर्मकारिणौ सभासेनेशौ (मधुमत्तमम्) अतिशयेन प्रशस्तैर्मधुरादिगुणैरुपेतम् (पातम्) रक्षतम् (सोमम्) वीररसादिकम् (ऋतावृधा) यावृतेन यथार्थगुणेन प्राप्तिसाधकेन वर्धयेते तौ (अथ) आनन्तर्य्य (अद्य) अस्मिन् वर्त्तमाने दिने (दस्रा) दुःखोपक्षेतारौ (वसु) सर्वोत्तमं धनम् (बिभ्रता) धरन्तौ (रथे) विमानादियाने (दाश्वांसम्) दातारम् (उप) सामीप्ये (गच्छतम्) प्राप्नुतम् ॥३॥
पुनस्तौ कीदृशावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Ashvins (The President of the Assembly and the commander of the Army) who are benevolent like the sun and the air, destroyers of miseries, possessors of the best wealth, (of wisdom and knowledge etc.) increasers or supporters of truth, protect or preserve the sweet juice of heroism and approach a man of charitable disposition, sitting in your vehicle like the aero plane etc.
