अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ । धि॒या यु॑युज्र॒ इन्द॑वः ॥
aritraṁ vāṁ divas pṛthu tīrthe sindhūnāṁ rathaḥ | dhiyā yuyujra indavaḥ ||
अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ । धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः॥
स्वामी दयानन्द सरस्वती
फिर वह यान किस प्रकार का करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
ज्ञान का विस्तृत चप्पू
स्वामी दयानन्द सरस्वती
(अरित्रम्) यानस्तम्भनार्थं जलगाधग्रहणार्थं वा लोहमयं साधनम् (वाम्) युवयोः (दिवः) द्योतमानात्मकविद्युद्ग्न्यादिपदार्थैर्युक्तम् (पृथु) विस्तीर्णम् (तीर्थे) तरति येन तस्मिन्नर्थे (सिन्धूनाम्) समुद्रादीनाम् (रथः) यानसमूहः (धिया) क्रियया (युयुज्रे) योज्यन्ताम्। अत्र लोङर्थे लिट्। इरयोरे। अ० ६।४।७६। इति रे# आदेशः। (इन्दवः) जलानि। इन्दुरित्युदकना०। निघं० १।१२। ॥८॥ #[इरेश् स्थाने रे, आदेश इत्यर्थः। सं०]
पुनस्तत् कीदृशं कर्त्तव्यमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O expert artisans, harness in your Chariot cars and other shining electrical implements for journey in the sea and its shore. Let fire and water etc. be combined in proper proportion.
