यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् । ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥
yuvor uṣā anu śriyam parijmanor upācarat | ṛtā vanatho aktubhiḥ ||
यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ज्मनोः । उ॒प॒आच॑रत् । ऋ॒ता । व॒न॒थः॒ । अ॒क्तुभिः॑॥
स्वामी दयानन्द सरस्वती
इन दोनों से क्या प्राप्त करें इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
श्री - ऋत + अक्तु
स्वामी दयानन्द सरस्वती
(युवोः) सभासेनेशयोः (उषाः) सूर्य्याचन्द्रमसोः प्रातःप्रकाशः (अनु) पश्चादर्थे (श्रियम्) विद्याराजलक्ष्मीम् (परिज्मनोः) यः परितः सर्वतोऽजतः प्रक्षिपतो गच्छतस्तयोः (उपाचरत्) उपचारिणीव वर्त्तते (ऋता) ऋतौ यथार्थसुगुणस्वरूपौ। अत्र सुपांसुलुग् इत्याकारादेशः। (वनथः) संभजेथाम् (अक्तुभिः) रात्रिभिः। अक्तुरिति रात्रिना०। निघं० १।७। ॥१४॥
तयोः सकाशात्किंप्राप्नुयुरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should be got from them (Ashvinau) is taught in the fourteenth Mantra.
O president of the Assembly and Chief Commander of the Army, you who are truthful, virtuous and circumambient (going everywhere on duty) when justice and protection follow you as the dawn follows the sun and the moon, you can enjoy all prosperity of knowledge and royal wealth.
