वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा । म॒नु॒ष्वच्छं॑भू॒ आ ग॑तम् ॥
vāvasānā vivasvati somasya pītyā girā | manuṣvac chambhū ā gatam ||
वा॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा । म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्भू । आ । ग॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
शम का भावन
स्वामी दयानन्द सरस्वती
(वावसाना) सुखेष्वतिशयेन वस्तारौ। अत्र सुपांसुलुग् इत्याकारादेशः। (विवस्वति) सूर्य्ये (सोमस्य) उत्पन्नस्य जगतो मध्ये (पीत्या) रक्षिकया क्रियया। अत्र पारक्षणइत्यस्मात् क्तिन्# (गिरा) वाण्या (मनुष्वत्) यथा मनुष्या रक्षन्ति तद्वत् (शम्भू) सुखं भावुकौ (आ) समन्तात् (गतम्) प्राप्नुतम् ॥१३॥ #[स्थागापापचो भावे, अ० ३।३।९५ इत्यनेन वा। सं०]
पुनस्तौ कीदृशावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are these (Ashivanu) is further taught in the 13th Mantra.
O teachers and preachers, O bringers of happiness and peace who are dwellers in joy yourselves, come to us in the light of the sun, in this world with your protective activity and noble speech like thoughtful person.
