अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ । व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
abhūd u bhā u aṁśave hiraṇyam prati sūryaḥ | vy akhyaj jihvayāsitaḥ ||
अभू॑त् । ऊँ॒ इति॑ । भाः । ऊँ॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ । वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः॥
स्वामी दयानन्द सरस्वती
इस विषय का उत्तर अगले मन्त्र मे कहा है।
हरिशरण सिद्धान्तालंकार
ब्रह्मदर्शन किसे ?
स्वामी दयानन्द सरस्वती
(अभूत्) भवति। अत्र लङर्थे लुङ्। (उ) वितर्के (भा) या भाति प्रकाशयति (उ) (अंशवे) पदार्थानां किरणानां वेगाय (हिरण्यम्) सुवर्णादिकं (प्रति) प्रतीतार्थे (सूर्य्यः) सविता (वि) विविधार्थे (अख्यत्) प्रसिद्धतया प्रकाशेत (जिह्वया) रसनेन्द्रियेणेव किरणज्वालासमूहेन (असितः) अबद्धः ॥१०॥
तदुत्तरमाह।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The answer to the above question put in the ninth Mantra is given in the tenth Mantra.
O expert artisans, as the vast and unbounded sun shines forth with his rays for quickening the speed of substances, put your vehicles in the light of the sun and place gold and other glittering substances in suitable places.
