शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ । पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
śṛṇvantu stomam marutaḥ sudānavo gnijihvā ṛtāvṛdhaḥ | pibatu somaṁ varuṇo dhṛtavrato śvibhyām uṣasā sajūḥ ||
शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒दान॑वः । अ॒ग्नि॒जि॒ह्वाः । ऋ॒त॒वृधः॑ । पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तव्र॑तः । अ॒श्विभ्या॑म् । उ॒षसा॑ । स॒जूः॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे होवें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
मरुत्, सुदानु, अग्निजिह्व, ऋतावृध्
स्वामी दयानन्द सरस्वती
(शृण्वन्तु) (स्तोमम्) स्तुतिविषयं न्यायप्रज्ञापनम् (मरुतः) विद्वांस ऋत्विजः सुखप्राप्त्यर्हाः सर्वे प्रजास्थाः मनुष्याः। मरुत इत्यृत्विङ्ना०। निघं० ३।१८। पदना० निघं० ५।५। (सुदानवः) शोभनानि दानवो दानानि येषान्ते (अग्निजिह्वाः) अग्निवद्विद्याशब्द प्रकाशिका जिह्वा येषान्ते (ऋतावृधः) ऋतेन सत्येन वर्द्धन्ते ते। अत्राऽन्येषामपीति दीर्घः। (पिबतु) (सोमम्) पदार्थसमूहजं रसम् (वरुणः) श्रेष्ठः (धृतव्रतः) धृतं सत्यं व्रतं येन सः (अश्विभ्याम्) व्याप्तिशीलाभ्यां सभासेनाधर्माध्यक्षाभ्यामध्वर्युभ्यां (उषसा) प्रकाशेन (सजूः) यः समानं जुषते सः ॥१४॥
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the learned persons be is taught in the fourteenth Mantra.
O learned men, may you whose tongue expresses wisdom like the fire, who are strengtheners of eternal law, truth and Yajna, who are munificent, listen to our just requests. May a noble person who has taken vows of truth and justice, drink this juice of various substances along with the Adhvaryus (performers of Yajna) in the form of the President of the Assembly or the Commander-in-chief of the army and President of the Religious Council.
