यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ । मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
yās te prajā amṛtasya parasmin dhāmann ṛtasya | mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||
याः । ते॒ । प्र॒जाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ । मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒भूष॑न्तीः । सो॒म॒ । वे॒दः॒॥
स्वामी दयानन्द सरस्वती
फिर उसकी कौन कैसी है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अमृत के परधाम में
स्वामी दयानन्द सरस्वती
(याः) वक्ष्यमाणाः (ते) तव जगदीश्वरस्येव सभाध्यक्षस्य (प्रजाः) प्रादुर्भूताः पालनीयाः (अमृतस्य) नाशरहितस्य कारणस्य सकाशाद्वोत्पन्नाः (परस्मिन्) उत्तमे (धामन्) धामन्यानन्दमये स्थाने (ऋतस्य) सत्यस्वरूपस्य सत्यप्रियस्य वा (मूर्द्धा) उत्तमः (नाभा) सन्नहनस्य सुखस्थिरस्य बन्धनरूपे। अत्र सुपां सुलुक् इत्याकारादेशः। (सोम) सर्वसुखैश्वर्यप्रद (वेनः) कामयस्व (आभूषन्तीः) समन्ताद्भाषणयुक्ताः (सोम) विज्ञानप्रद (वेदः) प्राप्नुहि ॥९॥
पुनरेतस्य का कीदृशीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
In case of God- (1) O God Giver of all knowledge and happiness, Thou art to be desired by all, the Head, the Central Point. All these people decorated with the ornament of education are Thy subjects and Thy children of who art absolutely True and immortal and abiding in Thy most Blissful state and at the highest place of the law (whose laws are eternal). Endow them with all true knowledge and wisdom. Love and cherish them as they honor Thee. In the case of the President of the Assembly- (2) O President of the assembly, desired by all, the head, the central point or the summit (of administration), all these subjects are thy children. Thou abidest in the highest law of God who is Immortal and absolutely True. Cherish them well. Endow them with true knowledge and wisdom.
