अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् । महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
asme soma śriyam adhi ni dhehi śatasya nṛṇām | mahi śravas tuvinṛmṇam ||
अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् । महि॑ । श्रवः॑ । तु॒वि॒नृ॒म्णम्॥
स्वामी दयानन्द सरस्वती
अब अगले मंत्र में रुद्र के गुणों का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
श्री - श्रव - नृम्ण
स्वामी दयानन्द सरस्वती
(अस्मे) अस्मभ्यमस्माकं वा अत्र सुपां सुलुग् इति शे आदेशः। (सोम) सर्वसुखप्रापक सभाध्यक्ष (श्रियम्) लक्ष्मीं विद्यां भोगान् धनं वा (अधि) उपरिभावे (नि) निश्चयार्थे (धेहि) स्थापय (शतस्य) बहूनाम् (नृणाम्) वीरपुरुषाणाम् (महि) पूज्यम्महद्वा (श्रवः) विद्याश्रवणमन्नं वा (तुविनृम्णम्) बहुविधं धनम् ॥७॥
पुनस्तद्गुणाउपदिश्यन्ते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O Soma (God or President of the Assembly) bestow on us, the glory of a hundred men, the great renown, knowledge, wealth and food of mighty leaders.
