शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ । नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
śaṁ naḥ karaty arvate sugam meṣāya meṣye | nṛbhyo nāribhyo gave ||
शन् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒गम् । मे॒षाय॑ । मे॒ष्ये॑ । नृभ्यः॑ । नारि॑भ्यः । गवे॑॥
स्वामी दयानन्द सरस्वती
वह उसके लिये क्या करता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अश्व - मेष - नर और गौ
स्वामी दयानन्द सरस्वती
(शम्) सुखम् (नः) अस्माकम् (करति) कुर्यात्। लेट् प्रयोगोऽयम्। (अर्वते) अश्वजातये। अर्वेत्यश्वना०। निघं० १।१४। (सुगम्) सुखं गम्यं यस्मिन्। अत्र बहुल#म् इति करणे डः। (मेषाय) मेषजातये (मेष्ये) तत्स्त्रियै। अत्र वाच्छंदसि सर्वे विधयो भवंति इत्यडाग*मो न भवति (नृभ्यः) मनुष्येभ्यः (नारिभ्यः) तत्स्त्रीभ्यः (गवे) गोजातये ॥६॥ #[ कृतो बहुलमित्यर्थः। सं०] *[‘आण्नद्याः’। अ० ७।३।११२, इत्यनेन सूत्रेण। सं०]
स तस्मै किं करोतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does he ( Rudra ) do for him is taught in the sixth Mantra.
He who bestows easily obtained happiness upon or brings health to our horses, welfare to ram and ewe, to men, to women and to the cattle should be made the President of the Assembly.
