यः शु॒क्रइ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते । श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ॥
yaḥ śukra iva sūryo hiraṇyam iva rocate | śreṣṭho devānāṁ vasuḥ ||
यः । शु॒क्रःइ॑व । सूर्यः॑ । हिर॑ण्यम्इव । रोच॑ते । श्रेष्ठः॑ । दे॒वानाम् । वसुः॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सूर्य व स्वर्ण के समान
स्वामी दयानन्द सरस्वती
(यः) पूर्वोक्तो रुद्रः (शुक्रइव) यथा तेजस्वी (सूर्य्यः) सविता (हिरण्यमिव) यथा सुवर्ण प्रीतिकरम् (रोचते) रुद्रचिकारी वर्त्तते (श्रेष्ठः) अत्युत्तमः (देवानाम्) सर्वेषां विदुषां पृथिव्यादीनां च मध्ये (वसुः) वसन्ति सर्वाणि भूतानि यस्मिन् सः ॥५॥
पुनः स कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Rudra is taught further in the fifth Mantra.
O men, appoint him as the commander-in-chief of the army who shines in splendor like the sun, is refulgent as bright gold, the best among learned persons, the provider of habitation or support.
