यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति । यथा॒ विश्वे॑ स॒जोष॑सः ॥
yathā no mitro varuṇo yathā rudraś ciketati | yathā viśve sajoṣasaḥ ||
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति । यथा॑ । विश्वे॑ । स॒जोष॑सः॥
स्वामी दयानन्द सरस्वती
अब सबके साथ विद्वान् लोग कैसे वर्त्तें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
उत्तम निवास व रोगापनयन
स्वामी दयानन्द सरस्वती
(यथा) येन प्रकारेण (नः) अस्मान् (मित्रः) सखा प्राणो वा (वरुणः) उत्तम उपदेष्टोदानो वा (यथा) (रुद्रः) परमेश्वरः (चिकेतति) ज्ञापयति (यथा) (विश्वे) सर्वे (सजोषसः) समानो जोषः प्रीतिः सेवनं वा येषान्ते ॥३॥
अथ सर्वैः सह विद्वांसः कथं वर्तेरन्नित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should learned persons behave with all is taught in the third Mantra.
As a friend or Prana, as noble preacher or udana and God give us good knowledge and as all enlightened persons with one accord or united do, so should all learned and absolutely truthful persons teach truth to us.
