यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
yathā no aditiḥ karat paśve nṛbhyo yathā gave | yathā tokāya rudriyam ||
यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृभ्यः॑ । यथा॑ । गवे॑ । यथा॑ । तो॒काय॑ । रु॒द्रिय॑म्॥
स्वामी दयानन्द सरस्वती
फिर वह क्या करता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अदितिः व कल्याण
स्वामी दयानन्द सरस्वती
(यथा) येन प्रकारेण (नः) अस्मभ्यम् (अदितिः) माता। अत्रादितिर्द्यौः इत्यादिना माता गृह्यते। (करत्) कुर्य्यात्। अत्राऽयं# भ्यादिः*। (पश्वे) पशुसमूहाय पशुपालः। अत्र जसादिषु छन्दसि वा वचनम्। अ० ७।६।१०९। इति वार्त्तिकेनायं सिद्धः। (नृभ्यः) यथा मनुष्येभ्यो नृपतिः (यथा) (गवे) इन्द्रियाय जीवः पृथिव्यै कृषीवलः (यथा) (तोकाय) सद्योजातायापत्याय बालकाय (रुद्रियम्) रुद्रस्येदं कर्म। अत्र पृषोदराद्याकृतिगणान्तर्गतत्वात् इदमर्थे घः ॥२॥ #[टि० १ कृधातुः। सं०] *[महर्षियाऽत्र भ्यादि गणेऽपि कृधातुः स्वीकृतः, परं वर्त्तमान मुद्रितेषु धातुपाठेषु कृधातु र्भ्यादिगणे नोपलभ्यते, एवं ज्ञायते यत्पुरा काले भ्यादिगणेऽपि कृधातु रासीद् यस्य ‘करति, करतः, करन्ति,’ आदि रूपाण्यपि प्रचलितान्यासन् यथास्यैव सूक्त्तस्य षष्ठेमन्त्रे ‘करति’ इति प्रयोगो वर्तते। परमाधुनिकै वैयाकरणम्मन्यैस्तनादि गणे कृधातुं दृष्ट्वा भ्वादिपाठादसौ वहिष्कृतः। सं०।]
पुनः स किं करोतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does Rudra do is taught further in the second Mantra.
As a mother causes happiness to her child, as a shepherded to his herd of animals, as a king to his subjects, as a cowherd to his cows, in the same way, may Immortal God grant happiness and peace to our children, to the cattle, the men and the cows.
