अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
abhi sūyavasaṁ naya na navajvāro adhvane | pūṣann iha kratuṁ vidaḥ ||
अ॒भि । सु॒यव॑सम् । न॒य॒ । न । न॒व॒ज्वा॒रः । अध्व॑ने । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒॥
स्वामी दयानन्द सरस्वती
फिर उसने किसको प्राप्त होना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सूयवस - 'सात्विक भोजन'
स्वामी दयानन्द सरस्वती
(अभि) आभिमुख्ये (सुयवसम्) शोभनो यवाद्योषधिसमूहो यस्मिन्देशे तम्। अत्र अन्येषामपिदृश्यते इति दीर्घः। (नय) प्रापय (न) निषेधार्थे (नवज्वारः) यो नवो नूतनश्चासौ ज्वारः संतापश्च सः (अध्वने) मार्गाय (पूषन्) सभाध्यक्ष (इह) उक्तार्थम् (विदः) प्राप्नुहि ॥८॥
पुनस्तेन किं प्रापणीयमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should he (Poosha) cause to attain is taught in the 8th Mantra.
O God the nourisher of all and the President of the Assembly, protector of the people, lead us where there is abundant fodder, barley and other herbs. Grant us knowledge and the power of action, so that while on the way (of doing noble deeds) there may not be fever or any trouble caused by extreme heat etc.
