आ तत्ते॑ दस्र मन्तुमः॒ पूष॒न्नवो॑ वृणीमहे । येन॑ पि॒तॄनचो॑दयः ॥
ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe | yena pitṝn acodayaḥ ||
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒मः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ । येन॑ । पि॒तॄन् । अचो॑दयः॥
स्वामी दयानन्द सरस्वती
फिर वह न्यायाधीश कैसा होवे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
पितरों द्वारा पोषण
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (तत्) पूर्वोक्तं वक्ष्यमाणं च (ते) तव (दस्र) दुष्टानामुपक्षेप्तः (मन्तुमः) मन्तुः प्रशस्तं ज्ञानं विद्यते यस्य तत्संबुद्धौ (पूषन्) सर्वथा पुष्टिकारक (अवः) रक्षणादिकम् (वृणीमहे) स्वीकुर्वीमहि (येन) (पितॄन्) वयोज्ञानवृद्धान् (अचोदयः) धर्मे प्रेरयेः। अत्र लिङर्थे लङ् ॥५॥
पुनः स न्यायाधीशः कीदृशो भवेदित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should a dispenser of justice (or a Judge) should be is taught in the fifth Mantra.
O nourisher, learned person ( dispenser of justice ), O destroyer of the wicked, possessing good knowledge or wisdom, we solicit of thee that protection, knowledge and love where with thou promptest elderly educated persons to tread upon the path of Dharma (righteousness).
