अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् । दू॒रमधि॑ स्रु॒तेर॑ज ॥
apa tyam paripanthinam muṣīvāṇaṁ huraścitam | dūram adhi sruter aja ||
अप॑ । त्यम् । प॒रि॒प॒न्थिन॑म् । मु॒षी॒वाण॑म् । हु॒रः॒चित॑म् । दू॒रम् । अधि॑ । स्रु॒तेः । अ॒ज॒॥
स्वामी दयानन्द सरस्वती
फिर इस मार्ग से किन-२ का निवारण करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
परिपन्थी - मुषीवा - हुरश्चित्
स्वामी दयानन्द सरस्वती
(अप) दूरीकरणे (त्यम्) पूर्वोक्तम् (परिपन्थिनम्) प्रतिकूलं पन्थानं परित्यज्य स्तेयाय गुप्ते स्थितम्। अत्र छन्दसि परिपंथिपरिपरिणौपर्य्यवस्थातरि। #अ० ५।२।९९। अनेन पर्य्यवस्थाता विरोधी गृह्यते। (मुषीवाणम्) स्तेयकर्मणा भित्तिं भित्वा दृष्टिमावृत्य परपदार्थापहर्त्तारम्। मुषीवानिति स्तेनना०। निघं० ३।२४। (हुरश्चितम्) उत्कोचकं हस्तात्परपदार्थापहर्त्तारम् हुरश्चिदिति स्तेनना०। निघं० ३।२४। (दूरम्) विप्रकृष्टदेशम् (अधि) उपरिभावे (स्रुतेः) स्रवन्ति गच्छन्ति यस्मिन्स स्रुतिमार्गस्तस्मात्। अत्र क्तिच्क्तौ च संज्ञायाम्। अ० ३।३।१७४। अनेन स्रुधातोः संज्ञायां क्तिच्। (अज) प्रक्षिप ॥३॥ #[अ० ५।२।८९। सं०]
पुनरेतस्मान्मार्गात्केके निवारणीयाइत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who else are to be removed from this path is taught in the third Mantra.
O Commander-in-chief of the army or the President of the Assembly, trample with your feet upon the mischievous army of that evil-minded pilferer or double-tongued person of both kinds of things seen and un-seen or what is present and what is absent), who ever he may be.
