यो नः॑ पूषन्न॒घो वृको॑ दुः॒शेव॑ आ॒दिदे॑शति । अप॑ स्म॒ तं प॒थो ज॑हि ॥
yo naḥ pūṣann agho vṛko duḥśeva ādideśati | apa sma tam patho jahi ||
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः॑ । दुः॒शेव॑ । आ॒दिदे॑शति । अप॑ । स्म॒ । तम् । प॒थः । ज॒हि॒॥
स्वामी दयानन्द सरस्वती
जो धर्म्म और राज्य के मार्गों में विघ्न करते हैं, उनका निवारण करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया हैं।
हरिशरण सिद्धान्तालंकार
'अघ - वृक - दुःशेव'
स्वामी दयानन्द सरस्वती
(यः) वक्ष्यमाणः (नः) अस्मान् (पूषन्) विद्वन् (अघः) अघं पापं विद्यते यस्मिन् सः (वृकः) स्तेनः। वृकइति स्तेनना०। निघं० ३।२४। (दुःशेवः) दुःखे शाययितुमर्हः (आदिदेशति) अतिसृजेदस्मानतिदेश्य पीडयेत् (अप) निवारणे (स्म) एव (तम्) दुष्टस्वभावम् (पथः) धर्मराजप्रजामार्गाद्दूरे (जहि) हिन्धि गमय वा ॥२॥
ये धर्म्मराजमार्गेषु विघ्नकर्त्तारस्ते निवारणीयाइत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Those who put obstacles in the path of righteousness or Royal Roads should be removed, is taught in the Second Mantra.
O nourisher, learned person, drive away from our path, (annihilate or throw away as the need be) a sinner who is a thief, a wicked, inauspicious person who deserves punishment for causing suffering to others, and who lies in wait to injure us.
