यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः । अरि॑ष्टः॒ सर्व॑ एधते ॥
yam bāhuteva piprati pānti martyaṁ riṣaḥ | ariṣṭaḥ sarva edhate ||
यम् । बा॒हुता॑इव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒॥
स्वामी दयानन्द सरस्वती
वह रक्षा किया हुआ किसको प्राप्त होता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अरिष्टः सर्वः
स्वामी दयानन्द सरस्वती
(यम्) जनम् (बाहुतेव) यथा बाधते दुःखानि याभ्यां भुजाभ्यां बलवीर्याभ्यां वा तयोर्भावस्तथा (पिप्रति) पिपुरति (पान्ति) रक्षन्ति (मर्त्यम्) मनुष्यम् (रिषः) हिंसकाच्छत्रोः (अरिष्टः) सर्वविघ्नरहितः (सर्वः) समस्तो जनः (एधते) सुखैश्वर्ययुक्तैर्गुणैर्वर्धते ॥२॥
स संरक्षितस्सन् किं प्राप्नोतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does he acquire, thus protected is taught in the second Mantra.
The man ever prospers with knowledge of God and other virtues and is free from all obstacles whom Varuna, Mitra and Aryaman ( the best person, friendly and just ) safeguard as with both arms or with power and force and enrich and whom they preserve from every foe.
