तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑॥
taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato | dhanānām indra sātaye ||
तम्। त्वा॒। वाजे॑षु। वा॒जिन॑म्। वा॒जया॑मः। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। धना॑नाम्। इ॒न्द्र॒। सा॒तये॑॥
स्वामी दयानन्द सरस्वती
फिर इन्द्र शब्द से अगले मन्त्र में ईश्वर का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
धन - संभजन
स्वामी दयानन्द सरस्वती
पुनरिन्द्रशब्देनेश्वर उपदिश्यते।
हे शतक्रतो इन्द्र जगदीश्वरं ! वयं धनानां सातये वाजेषु वाजिनं तं पूर्वोक्तमिन्द्रं परमेश्वरं त्वामेव सर्वान्मनुष्यान्प्रति वाजयामो विज्ञापयामः॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now again by Indra, God is meant.
O Omniscient God, we give Thy knowledge to all people for the acquirement of all things to be obtained through knowledge and kingdom etc. so that we may use them properly and enjoy happiness. It is Thou who givest victory to righteous persons in their battles with the wicked.
