उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑। स्यामेदिन्द्र॑स्य॒ शर्म॑णि॥
uta naḥ subhagām̐ arir voceyur dasma kṛṣṭayaḥ | syāmed indrasya śarmaṇi ||
उ॒त। नः॒। सु॒भगा॑न्। अ॒रिः। वो॒चेयुः॑। द॒स्म॒। कृ॒ष्टयः॑। स्याम॑। इत्। इन्द्र॑स्य। शर्म॑णि॥
स्वामी दयानन्द सरस्वती
अब मनुष्यों को कैसा स्वभाव धारण करना चाहिये, इस विषय का उपदेश ईश्वर ने अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
सुभग कृष्टि [A Fortunate Labourer]
स्वामी दयानन्द सरस्वती
मनुष्यैः कीदृशं शीलं धार्य्यमित्युपदिश्यते।
हे दस्म दुष्टस्वभावोपक्षेतर्जगदीश्वर ! वयं तवेन्द्रस्य शर्म्मणि खल्वाज्ञापालनाख्यव्यवहारे नित्यं प्रवृत्ताः स्याम। इमे कृष्टयः सर्वे मनुष्याः सर्वान् प्रति सर्वा विद्या वोचेयुरुपदिश्यासुर्य्यतः सत्योपदेशप्राप्तान्नोऽस्मानरिरुत शत्रुरपि सुभगान् जानीयाद्वदेच्च ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What sort of conduct should men have is taught in the sixth verse.
O Decay less Immortal God, may we be always in Thy eternal happiness which consists in the obedience of Thy commands. Let all learned persons teach all good sciences to all of us, so that even our opponents may call us as full of the wealth of knowledge.
