अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्। मा नो॒ अति॑ ख्य॒ आ ग॑हि॥
athā te antamānāṁ vidyāma sumatīnām | mā no ati khya ā gahi ||
अथ॑। ते॒। अन्त॑मानाम्। वि॒द्याम॑। सु॒ऽम॒ती॒नाम्। मा। नः॒। अति॑। ख्यः॒। आ। ग॒हि॒॥
स्वामी दयानन्द सरस्वती
जिसने सूर्य्य को बनाया है, उस परमेश्वर ने अपने जानने का उपाय अगले मन्त्र में जनाया है-
हरिशरण सिद्धान्तालंकार
आचार्य व अन्तेवासी अथा
स्वामी दयानन्द सरस्वती
येनायं सूर्य्यो रचितस्तं कथं जानीमेत्युपदिश्यते।
हे परमैश्वर्य्यवन्निन्द्र परमेश्वर ! वयं ते तवान्तमानामर्थात्त्वां ज्ञात्वा त्वन्निकटे त्वदाज्ञायां च स्थितानां सुमतीनामाप्तानां विदुषां समागमेन त्वां विजानीयाम। त्वन्नोऽस्मानागच्छास्मदात्मनि प्रकाशितो भव। अथान्तर्यामितया स्थितः सन्सत्यमुपदेशं मातिख्यः कदाचिदस्योल्लङ्घनं मा कुर्य्याः॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How shall we know the Creator of the sun is taught in the third Mantra.
O Lord Let us know Thee through the sermons delivered by those noble learned intelligent persons who are nearest to Thee. Come to us — be manifest in our souls. Being our innermost Spirit, inspire us with the Knowledge of the True Path and never make deprived of this boon.
