उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब। गो॒दा इद्रे॒वतो॒ मदः॑॥
upa naḥ savanā gahi somasya somapāḥ piba | godā id revato madaḥ ||
उप॑। नः॒। सव॑ना। आ। ग॒हि॒। सोम॑स्य। सो॒म॒ऽपाः॒। पि॒ब॒। गो॒ऽदाः। इत्। रे॒वतः॑। मदः॑॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में ईश्वर ने इन्द्र शब्द से सूर्य्य के गुणों का वर्णन किया है-
हरिशरण सिद्धान्तालंकार
दया - दमन - दान
स्वामी दयानन्द सरस्वती
अथेन्द्रशब्देन सूर्य्य उपदिश्यते।
यतोऽयं सोमपा गोदा इन्द्रः सूर्य्यः सोमस्य जगतो मध्ये स्वकिरणैः सवना सवनानि प्रकाशयितुमुपागहि उपागच्छति तस्मादेव नोऽस्माकं रेवतः पुरुषार्थिनो जीवस्य च मदो हर्षकरो भवति॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now by Indra the Sun is described.
The sun with its rays is the protector of all objects in this world and it is the means of the use of the eyes and other senses. It is this sun that comes to give light to all and thereby is the source of joy to the soul.
