असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥
asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ | asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṁ na vidyutaḥ ||
असा॑मि । हि । प्र॒य॒ज्य॒वः॒ । कण्व॑म् । द॒द । प्र॒चे॒त॒सः॒ । असा॑मिभिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒तिभिः॑ । गन्त॑ । वृ॒ष्टिम् । न । वि॒द्युतः॑॥
स्वामी दयानन्द सरस्वती
फिर उनसे शोधे वा प्रेरे हुए वे क्या२ करें, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
ब्रह्म' का रक्षक 'क्षत्र'
स्वामी दयानन्द सरस्वती
(असामि) संपूर्णम्। सामीति खण्डवाची। नसाभ्यसाभि (हि) खलु (प्रयज्यवः) प्रकृष्टो यज्युः परोपकाराख्यो यज्ञो येषां राजपुरुषाणां तत्संबुद्धौ (कण्वम्) मेधाविनं विद्यार्थिनम् (दद) दत्त। अत्र लोडर्थे लिट्। (प्रचेतसः) प्रकृष्टं चेतो ज्ञानं येषां ते (असामिभिः) क्षयरहिताभिः रीतिभिः। अत्र षैक्षय इत्यस्माद्बाहुलकादौणादिकोमिः प्रत्ययः। (मरुतः) पूर्णबला ऋत्विजः (आ) समन्तात् (नः) अस्मभ्यम् (ऊतिभिः) रक्षादिभिः (गन्त) गच्छत। अत्र दीर्घः। (वृष्टिम्) वर्षाः (न) इव (विद्युतः) स्तनयित्नवः ॥९॥
पुनस्तच्छोधिताः प्रेरिताः किं किं साध्नुवन्तीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What do people reformed and prompted by them (Maruts) accomplish is taught in the ninth Mantra.
O mighty highly learned persons who are always engaged in the performance of Yajna in the form of philanthropic activities, give entire happiness to all by your undivided protective powers as lighting brings the rain. Come to the aid of a highly intelligent person for conquering his enemies.
