क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता । क्वो॒ ३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
kva vaḥ sumnā navyāṁsi marutaḥ kva suvitā | kvo viśvāni saubhagā ||
क्व॑ । वः॒ । सु॒म्ना । नव्यां॑सि । मरु॑तः । क्व॑ । सु॒वि॒ता । क्वो॒३॒॑ इति॑ । विश्वा॑नि । सौभ॑गा॥
स्वामी दयानन्द सरस्वती
फिर भी उक्त विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सुम्न - सुवित - सौभग
स्वामी दयानन्द सरस्वती
(क्व) कुत्र (वः) युष्माकं विदुषाम् (सुम्ना) सुखानि। अत्र सर्वत्र शेश्छन्दसि बहुलम् #इति शेर्लोपः। (नव्यांसि) नवीयांसि नवतमानि। अत्र छान्दसो वर्णलोपो वा इति ईकारलोपः। (मरुतः) वायुवच्छीघ्रं गमनकारिणो जनाः (क्व) कस्मिन् (सुविता) प्रेरणानि (क्वो) कुत्र। अत्र वर्णव्यत्ययेन अकारस्थान ओकारः। (विश्वा) सर्वाणि (सौभगा) सुभगानां कर्म्माणि। अत्र उद्गातृत्वादञ्* ॥३॥ #[पा० अ० ६।१।७०।] *[पा० अ० ५।१।१२९।]
पुनस्तदेवाह।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O active men going about quickly like the air, where are your latest means of happiness? Where are your promptings of the heart and where are your auspicious means of prosperity of all kinds these are the questions that you should put to the learned after approaching them with humility.
