स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् । सुसं॑स्कृता अ॒भीश॑वः ॥
sthirā vaḥ santu nemayo rathā aśvāsa eṣām | susaṁskṛtā abhīśavaḥ ||
स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् । सुसं॑स्कृताः । अ॒भीश॑वः॥
स्वामी दयानन्द सरस्वती
फिर भी उक्त विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
रथ का सौन्दर्य
स्वामी दयानन्द सरस्वती
(स्थिराः) दृढाः (वः) युष्माकम् (सन्तु) भवन्तु (नेमयः) कलाचक्राणि (रथाः) विमानादीनि यानानि (अश्वासः) अग्न्यादयस्तुरङ्गा वा। अत्र आञ्जसेरसुग् इत्यसुगागमः। (एषाम्) मरुतां साकाशात् (अभीशवः) अभितो श्नुवते व्याप्नुवन्ति मार्गान्यैस्तेरश्मयो हया वा। अत्राभिपूर्वादशूङ् व्याप्तावित्यस्माद्धातोः। कृवाया० उ० १।१। इत्युण् वर्णव्यत्ययेनाकारस्थान ईकारश्च ॥१२॥
पुनस्तदेवाह।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O learned men, may the fellies of your wheels be firm, May your chariots of various kinds including aero planes be stead and your horses o fire etc. be properly trained and utilized ; and may your rains be fashioned well.
