स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे । यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥
sthiraṁ hi jānam eṣāṁ vayo mātur niretave | yat sīm anu dvitā śavaḥ ||
स्थि॒रम् । हि । जान॑म् । ए॒षा॒म् । वयः॑ । मा॒तुः । निःए॑तवे । यत् । सी॒म् । अनु॑ । द्वि॒ता । शवः॑॥
स्वामी दयानन्द सरस्वती
फिर वे वायु कैसे गुणवाले हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
जन्म - मरण के चक्र से मुक्ति
स्वामी दयानन्द सरस्वती
(स्थिरम्) गमनरहितम् (हि) खलु (जानम्) जायते यस्मात्तदाकाशम्। अत्र जनधातोर्धञ् स्वरव्यत्ययेनाद्युदात्तत्वम्। सायणाचार्येणेदं जनिवध्योरित्यादीनामबोधादुपेक्षितम् (एषाम्) वायूनाम् (वयः) पक्षिणः (मातुः) अन्तरिक्षस्य मध्ये (निरेतवे) निरन्तरमेतुं गन्तुम् (यत्) (सीम्) सर्वतः (अनु) अनुक्रमेण (द्विता) द्वयोः शब्दस्पर्शयोर्गुणयोर्भावः (शवः) बलम्। शव इति बलनामसु पठितम्। निघं० २।९। ॥९॥
पुनस्ते वायवः कीदृशगुणाः सन्तीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What are the attributes of these winds is taught further in the ninth Mantra.
O men, you should know the attributes of the winds whose origin is stable sky. Their force is of two kinds i. e. they possess sound and touch. It is on account of the force of the air that birds are able to fly in the middle region (Antariksha).
