येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँइ॑व वि॒श्पतिः॑ । भि॒या यामे॑षु॒ रेज॑ते ॥
yeṣām ajmeṣu pṛthivī jujurvām̐ iva viśpatiḥ | bhiyā yāmeṣu rejate ||
येषा॑म् । अज्मे॑षु । पृ॒थि॒वी । जु॒जु॒र्वान्इ॑व । वि॒श्पतिः॑ । भि॒या । यामे॑षु । रेज॑ते॥
स्वामी दयानन्द सरस्वती
फिर उन पवनों के योग से क्या होता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
प्राणों का महत्त्व
स्वामी दयानन्द सरस्वती
(येषाम्) महताम् (अज्मेषु) प्रापकक्षेपकादिगुणेषु सत्सु (पृथिवी) भूः (जुजुर्वान् इव) यथा वृद्धावस्थां प्राप्तो मनुष्यः। जॄष वयोहानावित्यस्मात् क्वसुः। #बहुलं छन्दसि इत्युत्वम्। वा छन्दसि सर्वेविधयो भवन्तीति *हलि च इति दीर्घो न। (विश्पतिः) विशां प्रजानां पालको राजा (भिया) भयेन (यामेषु) स्वस्वगमनरूपमार्गेषु (रेजते) कम्पते चलति ॥८॥ #[अ० ७।१।१०३।]*[अ० ८।२।७७।]
पुनस्तेषां योगेन किं भवतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the result of their association is taught in the 8th Mantra.
O learned persons, you should properly use the winds whose impetuous approach earth and other worlds move in their proper courses and tremble like an enfeebled king, through diseases or dread of his enemies."
