नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ । जिही॑त॒ पर्व॑तो गि॒रिः ॥
ni vo yāmāya mānuṣo dadhra ugrāya manyave | jihīta parvato giriḥ ||
नि । वः॒ । यामा॑य । मानु॑षः । द॒ध्रे । उ॒ग्राय॑ । म॒न्यवे॑ । जिही॑त । पर्व॑तः । गि॒रिः॥
स्वामी दयानन्द सरस्वती
फिर वे राजा और प्रजाजन कैसे होने चाहियें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
पर्वत का हिल जाना
स्वामी दयानन्द सरस्वती
(नि) निश्चयार्थे (वः) युष्माकम् (यामाय) यथार्थव्यवहारप्रापणाय। अर्त्तिस्तुसु० उ० १।१३९#। इति याधातोर्मप्रत्ययः। (मानुषः) सभापतिर्मनुजः (दध्रे) धरति। अत्र लडर्थे लिट्। (उग्राय) तीव्रदण्डाय (मन्यवे) क्रोधरूपाय (जिहीत) स्वस्थानाच्चलति। अत्र लडर्थे लिङ्। (पर्वतः) मेघः (गिरिः) यो गिरति जलादिकं गृणाति महतः शब्दान् वा सः ॥७॥ #[वै० यं० मुद्रित द्वितीयावृत्तौ ‘१।१४०’ एषा संख्या वर्त्तते।]
पुनाराजप्रजाजनैः कथं भवितव्यमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the kings and subjects be is taught further in the seventh Mantra.
O people of the State and men of the army, you should know that the brave commander of the army by whose fear, the host of enemies flies away and begins to tremble like the cloud before the wind, upholds the State in order to lead you to noble conduct, for punishing the wicked severely, showing indignation towards all evil doers.
