प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥
pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe | devattam brahma gāyata ||
प्र । वः॒ । शर्धा॑य । घृष्व॑ये । त्वे॒षद्यु॑म्नाय । शु॒ष्मिणे॑ । दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒॥
स्वामी दयानन्द सरस्वती
फिर वे विद्वान् लोग वायु से किस-२ प्रयोजन के लिये क्या-२ करें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
घृष्वि - त्वेषद्युम्न - शुष्मी
स्वामी दयानन्द सरस्वती
(प्र) प्रीतार्थे (वः) युष्माकम् (शर्धाय) बलाय (घृष्वये) घर्षन्ति परस्परं संचूर्णयन्ति येन तस्मै (त्वेषद्युम्नाय) प्रकाशमानाय यशसे द्युम्नं द्योततेर्यशोवान्नं वा। निरु० ५।५। (शुष्मिणे) शुष्यति बलयति येन व्यवहारेण स बहुर्विद्यते यस्मिँस्तस्मै। अत्र भूम्न्यर्थं इनिः। (देवत्तम्) यद्वेवेनेश्वरेण दत्तं विद्वद्भिर्वाध्यापकेन तत् (ब्रह्म) वेदम् (गायत) षड्जादि स्वरैरालपत ॥४॥
पुनरेते वायोः कस्मै प्रयोजनाय किं कुर्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the learned persons do with the air is taught in the fourth Mantra.
O learned persons, by the proper application of the winds which are endowed with terrible vigor and strength and make you illustrious, sing the Vedic Mantras revealed or given by God with Shadja and other tunes.
