यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना । शृ॒णोति॒ कश्चि॑देषाम् ॥
yad dha yānti marutaḥ saṁ ha bruvate dhvann ā | śṛṇoti kaś cid eṣām ||
यत् । ह॒ । यान्ति॑ । म॒रुतः॑ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व॑न् । आ । शृ॒णोति॑ । कः । चि॒त् । ए॒षा॒म्॥
स्वामी दयानन्द सरस्वती
फिर वे वायुओं से क्या-२ उपकार लेवें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अन्तः प्रेरणा का सुनना
स्वामी दयानन्द सरस्वती
(यत्) ये (ह) स्फुटम् (यान्ति) गच्छन्ति (मरुतः) वायवः (सम्) संगमे (ह) प्रसिद्धम् (ब्रुवते) परस्परमुपदिशन्ति (अध्वन्) अध्वनि विद्यामार्गे। अत्र सुपांसुलुक् इति ङेर्लुक् (आ) समन्तात् (शृणोति) शब्दविद्यां गृह्णाति (कः) विद्वान् (चित्) अपि (एषाम्) मरुताम् ॥१३॥
पुनस्ते वायुभ्यः किं किमुपकुर्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What use should they make of the winds is taught in the 13th Mantra.
As these winds pass along here and there, artists and scientists give instructions on the path of (or for acquiring knowledge) knowledge and converse with one another about them. The knowledge of this science of sound is gained by a few and not by all.
