ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥
ūrdhvo naḥ pāhy aṁhaso ni ketunā viśvaṁ sam atriṇaṁ daha | kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ ||
ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह॑सः । नि । के॒तुना॑ । विश्व॑म् । सम् । इ॒त्रिण॑म् । द॒ह॒ । कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा॑य । जी॒वसे॑ । वि॒दाः । दे॒वेषु॑ । नः॒ । दुवः॑॥
स्वामी दयानन्द सरस्वती
फिर वह सभापति कैसा होवे, यह अगले मंत्र में कहा है।
हरिशरण सिद्धान्तालंकार
अत्रि - संदाह
स्वामी दयानन्द सरस्वती
(ऊर्ध्वः) सर्वोत्कृष्टः (नः) अस्मान् (पाहि) रक्ष (अंहसः) परपदार्थहरणरूपपापात्। अनेर्हुक् च। उ० ४।२२०#। इत्यसुन् प्रत्ययो हुगागमश्च। (नि) नितराम् (केतुना) प्रकृष्टज्ञानदानेन। केतुरिति प्रज्ञानामसु पठितम्। निघं० ३।९। (विश्वम्) सर्वम् (सम्) सम्यगर्थे (अत्रिणम्) अत्ति भक्षयत्यन्यायेन परपदार्थान् यः स शत्रुस्तम् (दह) भस्मी (कृधि) कुरु। अत्रान्येषामपीति संहितायां दीर्घः। (नः) अस्मान् (ऊर्ध्वान्) उत्कृष्टगुणसुखसहितान् (चरथाय) चरणाय (जीवसे) जीवितुम्। जीव धातो स्तुमर्थेऽसे प्रत्ययः (विदाः) लम्भाय*। अत्र लोडर्थे लेट्। (देवेषु) विद्वत्स्वृतुषु वा। ऋतवो वै देवाः। श०। (नः) अस्माकमस्मभ्यं वा (दुवः) परिचर्याम् ॥१४॥ #[उ० ४।२१३। इति वै० यं० मुद्रितद्वितीयावृत्तौ।] *[लम्भय। सं०]
पुनः स कीदृश इत्याह।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is he (Agai) is taught further in the 14th Mantra.
O President of the Assembly, ever keep us away from the sin (of taking away others' articles etc.) by bestowing upon us the right knowledge. Completely scorch away the foe that eats away others' substances unjustly. Being exalted yourself on account of your noble virtues, raise us above all our fellow men in knowledge, valor, fortitude, strength and other merits, so that we may enjoy great happiness and bliss in life. Bestow upon us riches and learning that we may command respect even among the elite.
