त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥
trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam | tisraḥ pṛthivīr upari pravā divo nākaṁ rakṣethe dyubhir aktubhir hitam ||
त्रिः । आ॒श्वि॒ना॒ । सिन्धु॑भिः । स॒प्तमा॑तृभिः । त्रयः॑ । आ॒हा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् । ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युभिः॑ । अ॒क्तुभिः॑ । हि॒तम्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, और उनसे क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
प्रकाशमय स्वर्गलोक
स्वामी दयानन्द सरस्वती
(त्रिः) त्रिवारम् (अश्विना) अश्विनौ सूर्य्याचन्द्रमसाविवि। अत्र सर्वत्र सुपां सुलुग् इत्याकारादेशः। (सिन्धुभिः) नदीभिः (सप्तमातृभिः) सप्तार्थात् पृथिव्यग्निसूर्यवायुविद्युदुदकावकाशा मातरो जनका यासां ताभिः (त्रयः) उपर्यधोमध्याख्याः (आहावाः) निपानसदृशा मार्गा जलाधरा वा। निपानमाहावः। अ० ३।३।७४। इति निपातनम्। (त्रेधा) त्रिभिः प्रकारैः (हविः) होतुमर्हं द्रव्यम् (कृतम्) शोधितम् (तिस्रः) स्थूलत्रसरेणुपरमाण्वाख्याः (पृथिवीः) विस्तृताः (उपरि) ऊर्ध्वार्थे (प्रवा) गमयितारौ (दिवः) प्रकाशयुक्तान् किरणान् (नाकम्) अविद्यमानदुःखम् (रक्षेथे) रक्षतम्। अत्र लोडर्थे लङ् व्यत्ययेनात्मनेपदं च (द्युभिः) दिनैः (अक्तुभिः) रात्रिभिः द्युरित्यहर्नामसु पठितम्। निघं० १।७। (हितम्) धृतम् ॥८॥
पुनस्तौ कीदृशौ ताभ्यां किं किं साध्यमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O learned artisans like the moving wind and sun or shining like the sun and the moon, you should protect this world with purified rivers which have the earth, fire, sun, air, electricity, gross water and space as their origins, with days and nights whose ways are of three kinds, up, below and middle. You should thrice purify the oblation which makes a man free from misery, put in the fire, load it towards the vast rays of the sun in the form of gross, Trasarenu and subtle atoms. Then cause it to go hither and thither, making it rain down on earth and thereby protect the world thrice.
